Declension table of ?iṣudhita

Deva

MasculineSingularDualPlural
Nominativeiṣudhitaḥ iṣudhitau iṣudhitāḥ
Vocativeiṣudhita iṣudhitau iṣudhitāḥ
Accusativeiṣudhitam iṣudhitau iṣudhitān
Instrumentaliṣudhitena iṣudhitābhyām iṣudhitaiḥ iṣudhitebhiḥ
Dativeiṣudhitāya iṣudhitābhyām iṣudhitebhyaḥ
Ablativeiṣudhitāt iṣudhitābhyām iṣudhitebhyaḥ
Genitiveiṣudhitasya iṣudhitayoḥ iṣudhitānām
Locativeiṣudhite iṣudhitayoḥ iṣudhiteṣu

Compound iṣudhita -

Adverb -iṣudhitam -iṣudhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria