Conjugation tables of arth

Deva

Primary Conjugation

Participles

Causative Conjugation

Present

ActiveSingularDualPlural
Firstarthāpayāmi arthāpayāvaḥ arthāpayāmaḥ
Secondarthāpayasi arthāpayathaḥ arthāpayatha
Thirdarthāpayati arthāpayataḥ arthāpayanti


MiddleSingularDualPlural
Firstarthāpaye arthāpayāvahe arthāpayāmahe
Secondarthāpayase arthāpayethe arthāpayadhve
Thirdarthāpayate arthāpayete arthāpayante


PassiveSingularDualPlural
Firstarthāpye arthāpyāvahe arthāpyāmahe
Secondarthāpyase arthāpyethe arthāpyadhve
Thirdarthāpyate arthāpyete arthāpyante


Imperfect

ActiveSingularDualPlural
Firstārthāpayam ārthāpayāva ārthāpayāma
Secondārthāpayaḥ ārthāpayatam ārthāpayata
Thirdārthāpayat ārthāpayatām ārthāpayan


MiddleSingularDualPlural
Firstārthāpaye ārthāpayāvahi ārthāpayāmahi
Secondārthāpayathāḥ ārthāpayethām ārthāpayadhvam
Thirdārthāpayata ārthāpayetām ārthāpayanta


PassiveSingularDualPlural
Firstārthāpye ārthāpyāvahi ārthāpyāmahi
Secondārthāpyathāḥ ārthāpyethām ārthāpyadhvam
Thirdārthāpyata ārthāpyetām ārthāpyanta


Optative

ActiveSingularDualPlural
Firstarthāpayeyam arthāpayeva arthāpayema
Secondarthāpayeḥ arthāpayetam arthāpayeta
Thirdarthāpayet arthāpayetām arthāpayeyuḥ


MiddleSingularDualPlural
Firstarthāpayeya arthāpayevahi arthāpayemahi
Secondarthāpayethāḥ arthāpayeyāthām arthāpayedhvam
Thirdarthāpayeta arthāpayeyātām arthāpayeran


PassiveSingularDualPlural
Firstarthāpyeya arthāpyevahi arthāpyemahi
Secondarthāpyethāḥ arthāpyeyāthām arthāpyedhvam
Thirdarthāpyeta arthāpyeyātām arthāpyeran


Imperative

ActiveSingularDualPlural
Firstarthāpayāni arthāpayāva arthāpayāma
Secondarthāpaya arthāpayatam arthāpayata
Thirdarthāpayatu arthāpayatām arthāpayantu


MiddleSingularDualPlural
Firstarthāpayai arthāpayāvahai arthāpayāmahai
Secondarthāpayasva arthāpayethām arthāpayadhvam
Thirdarthāpayatām arthāpayetām arthāpayantām


PassiveSingularDualPlural
Firstarthāpyai arthāpyāvahai arthāpyāmahai
Secondarthāpyasva arthāpyethām arthāpyadhvam
Thirdarthāpyatām arthāpyetām arthāpyantām


Future

ActiveSingularDualPlural
Firstarthāpayiṣyāmi arthāpayiṣyāvaḥ arthāpayiṣyāmaḥ
Secondarthāpayiṣyasi arthāpayiṣyathaḥ arthāpayiṣyatha
Thirdarthāpayiṣyati arthāpayiṣyataḥ arthāpayiṣyanti


MiddleSingularDualPlural
Firstarthāpayiṣye arthāpayiṣyāvahe arthāpayiṣyāmahe
Secondarthāpayiṣyase arthāpayiṣyethe arthāpayiṣyadhve
Thirdarthāpayiṣyate arthāpayiṣyete arthāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstarthāpayitāsmi arthāpayitāsvaḥ arthāpayitāsmaḥ
Secondarthāpayitāsi arthāpayitāsthaḥ arthāpayitāstha
Thirdarthāpayitā arthāpayitārau arthāpayitāraḥ

Participles

Past Passive Participle
arthāpita m. n. arthāpitā f.

Past Active Participle
arthāpitavat m. n. arthāpitavatī f.

Present Active Participle
arthāpayat m. n. arthāpayantī f.

Present Middle Participle
arthāpayamāna m. n. arthāpayamānā f.

Present Passive Participle
arthāpyamāna m. n. arthāpyamānā f.

Future Active Participle
arthāpayiṣyat m. n. arthāpayiṣyantī f.

Future Middle Participle
arthāpayiṣyamāṇa m. n. arthāpayiṣyamāṇā f.

Future Passive Participle
arthāpya m. n. arthāpyā f.

Future Passive Participle
arthāpanīya m. n. arthāpanīyā f.

Future Passive Participle
arthāpayitavya m. n. arthāpayitavyā f.

Indeclinable forms

Infinitive
arthāpayitum

Absolutive
arthāpayitvā

Absolutive
-arthāpya

Periphrastic Perfect
arthāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria