Declension table of ?arthāpayantī

Deva

FeminineSingularDualPlural
Nominativearthāpayantī arthāpayantyau arthāpayantyaḥ
Vocativearthāpayanti arthāpayantyau arthāpayantyaḥ
Accusativearthāpayantīm arthāpayantyau arthāpayantīḥ
Instrumentalarthāpayantyā arthāpayantībhyām arthāpayantībhiḥ
Dativearthāpayantyai arthāpayantībhyām arthāpayantībhyaḥ
Ablativearthāpayantyāḥ arthāpayantībhyām arthāpayantībhyaḥ
Genitivearthāpayantyāḥ arthāpayantyoḥ arthāpayantīnām
Locativearthāpayantyām arthāpayantyoḥ arthāpayantīṣu

Compound arthāpayanti - arthāpayantī -

Adverb -arthāpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria