Declension table of ?arthāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativearthāpayiṣyantī arthāpayiṣyantyau arthāpayiṣyantyaḥ
Vocativearthāpayiṣyanti arthāpayiṣyantyau arthāpayiṣyantyaḥ
Accusativearthāpayiṣyantīm arthāpayiṣyantyau arthāpayiṣyantīḥ
Instrumentalarthāpayiṣyantyā arthāpayiṣyantībhyām arthāpayiṣyantībhiḥ
Dativearthāpayiṣyantyai arthāpayiṣyantībhyām arthāpayiṣyantībhyaḥ
Ablativearthāpayiṣyantyāḥ arthāpayiṣyantībhyām arthāpayiṣyantībhyaḥ
Genitivearthāpayiṣyantyāḥ arthāpayiṣyantyoḥ arthāpayiṣyantīnām
Locativearthāpayiṣyantyām arthāpayiṣyantyoḥ arthāpayiṣyantīṣu

Compound arthāpayiṣyanti - arthāpayiṣyantī -

Adverb -arthāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria