Declension table of ?arthāpayat

Deva

NeuterSingularDualPlural
Nominativearthāpayat arthāpayantī arthāpayatī arthāpayanti
Vocativearthāpayat arthāpayantī arthāpayatī arthāpayanti
Accusativearthāpayat arthāpayantī arthāpayatī arthāpayanti
Instrumentalarthāpayatā arthāpayadbhyām arthāpayadbhiḥ
Dativearthāpayate arthāpayadbhyām arthāpayadbhyaḥ
Ablativearthāpayataḥ arthāpayadbhyām arthāpayadbhyaḥ
Genitivearthāpayataḥ arthāpayatoḥ arthāpayatām
Locativearthāpayati arthāpayatoḥ arthāpayatsu

Adverb -arthāpayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria