तिङन्तावली अर्थ्

Roma

अप्रत्ययान्तधातु

कृदन्त

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमअर्थापयति अर्थापयतः अर्थापयन्ति
मध्यमअर्थापयसि अर्थापयथः अर्थापयथ
उत्तमअर्थापयामि अर्थापयावः अर्थापयामः


आत्मनेपदेएकद्विबहु
प्रथमअर्थापयते अर्थापयेते अर्थापयन्ते
मध्यमअर्थापयसे अर्थापयेथे अर्थापयध्वे
उत्तमअर्थापये अर्थापयावहे अर्थापयामहे


कर्मणिएकद्विबहु
प्रथमअर्थाप्यते अर्थाप्येते अर्थाप्यन्ते
मध्यमअर्थाप्यसे अर्थाप्येथे अर्थाप्यध्वे
उत्तमअर्थाप्ये अर्थाप्यावहे अर्थाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्थापयत् आर्थापयताम् आर्थापयन्
मध्यमआर्थापयः आर्थापयतम् आर्थापयत
उत्तमआर्थापयम् आर्थापयाव आर्थापयाम


आत्मनेपदेएकद्विबहु
प्रथमआर्थापयत आर्थापयेताम् आर्थापयन्त
मध्यमआर्थापयथाः आर्थापयेथाम् आर्थापयध्वम्
उत्तमआर्थापये आर्थापयावहि आर्थापयामहि


कर्मणिएकद्विबहु
प्रथमआर्थाप्यत आर्थाप्येताम् आर्थाप्यन्त
मध्यमआर्थाप्यथाः आर्थाप्येथाम् आर्थाप्यध्वम्
उत्तमआर्थाप्ये आर्थाप्यावहि आर्थाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्थापयेत् अर्थापयेताम् अर्थापयेयुः
मध्यमअर्थापयेः अर्थापयेतम् अर्थापयेत
उत्तमअर्थापयेयम् अर्थापयेव अर्थापयेम


आत्मनेपदेएकद्विबहु
प्रथमअर्थापयेत अर्थापयेयाताम् अर्थापयेरन्
मध्यमअर्थापयेथाः अर्थापयेयाथाम् अर्थापयेध्वम्
उत्तमअर्थापयेय अर्थापयेवहि अर्थापयेमहि


कर्मणिएकद्विबहु
प्रथमअर्थाप्येत अर्थाप्येयाताम् अर्थाप्येरन्
मध्यमअर्थाप्येथाः अर्थाप्येयाथाम् अर्थाप्येध्वम्
उत्तमअर्थाप्येय अर्थाप्येवहि अर्थाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअर्थापयतु अर्थापयताम् अर्थापयन्तु
मध्यमअर्थापय अर्थापयतम् अर्थापयत
उत्तमअर्थापयानि अर्थापयाव अर्थापयाम


आत्मनेपदेएकद्विबहु
प्रथमअर्थापयताम् अर्थापयेताम् अर्थापयन्ताम्
मध्यमअर्थापयस्व अर्थापयेथाम् अर्थापयध्वम्
उत्तमअर्थापयै अर्थापयावहै अर्थापयामहै


कर्मणिएकद्विबहु
प्रथमअर्थाप्यताम् अर्थाप्येताम् अर्थाप्यन्ताम्
मध्यमअर्थाप्यस्व अर्थाप्येथाम् अर्थाप्यध्वम्
उत्तमअर्थाप्यै अर्थाप्यावहै अर्थाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्थापयिष्यति अर्थापयिष्यतः अर्थापयिष्यन्ति
मध्यमअर्थापयिष्यसि अर्थापयिष्यथः अर्थापयिष्यथ
उत्तमअर्थापयिष्यामि अर्थापयिष्यावः अर्थापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्थापयिष्यते अर्थापयिष्येते अर्थापयिष्यन्ते
मध्यमअर्थापयिष्यसे अर्थापयिष्येथे अर्थापयिष्यध्वे
उत्तमअर्थापयिष्ये अर्थापयिष्यावहे अर्थापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्थापयिता अर्थापयितारौ अर्थापयितारः
मध्यमअर्थापयितासि अर्थापयितास्थः अर्थापयितास्थ
उत्तमअर्थापयितास्मि अर्थापयितास्वः अर्थापयितास्मः

कृदन्त

क्त
अर्थापित m. n. अर्थापिता f.

क्तवतु
अर्थापितवत् m. n. अर्थापितवती f.

शतृ
अर्थापयत् m. n. अर्थापयन्ती f.

शानच्
अर्थापयमान m. n. अर्थापयमाना f.

शानच् कर्मणि
अर्थाप्यमान m. n. अर्थाप्यमाना f.

लुडादेश पर
अर्थापयिष्यत् m. n. अर्थापयिष्यन्ती f.

लुडादेश आत्म
अर्थापयिष्यमाण m. n. अर्थापयिष्यमाणा f.

यत्
अर्थाप्य m. n. अर्थाप्या f.

अनीयर्
अर्थापनीय m. n. अर्थापनीया f.

तव्य
अर्थापयितव्य m. n. अर्थापयितव्या f.

अव्यय

तुमुन्
अर्थापयितुम्

क्त्वा
अर्थापयित्वा

ल्यप्
॰अर्थाप्य

लिट्
अर्थापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria