Declension table of ?arthāpayamānā

Deva

FeminineSingularDualPlural
Nominativearthāpayamānā arthāpayamāne arthāpayamānāḥ
Vocativearthāpayamāne arthāpayamāne arthāpayamānāḥ
Accusativearthāpayamānām arthāpayamāne arthāpayamānāḥ
Instrumentalarthāpayamānayā arthāpayamānābhyām arthāpayamānābhiḥ
Dativearthāpayamānāyai arthāpayamānābhyām arthāpayamānābhyaḥ
Ablativearthāpayamānāyāḥ arthāpayamānābhyām arthāpayamānābhyaḥ
Genitivearthāpayamānāyāḥ arthāpayamānayoḥ arthāpayamānānām
Locativearthāpayamānāyām arthāpayamānayoḥ arthāpayamānāsu

Adverb -arthāpayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria