Declension table of ?arthāpya

Deva

NeuterSingularDualPlural
Nominativearthāpyam arthāpye arthāpyāni
Vocativearthāpya arthāpye arthāpyāni
Accusativearthāpyam arthāpye arthāpyāni
Instrumentalarthāpyena arthāpyābhyām arthāpyaiḥ
Dativearthāpyāya arthāpyābhyām arthāpyebhyaḥ
Ablativearthāpyāt arthāpyābhyām arthāpyebhyaḥ
Genitivearthāpyasya arthāpyayoḥ arthāpyānām
Locativearthāpye arthāpyayoḥ arthāpyeṣu

Compound arthāpya -

Adverb -arthāpyam -arthāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria