Declension table of ?arthāpyamānā

Deva

FeminineSingularDualPlural
Nominativearthāpyamānā arthāpyamāne arthāpyamānāḥ
Vocativearthāpyamāne arthāpyamāne arthāpyamānāḥ
Accusativearthāpyamānām arthāpyamāne arthāpyamānāḥ
Instrumentalarthāpyamānayā arthāpyamānābhyām arthāpyamānābhiḥ
Dativearthāpyamānāyai arthāpyamānābhyām arthāpyamānābhyaḥ
Ablativearthāpyamānāyāḥ arthāpyamānābhyām arthāpyamānābhyaḥ
Genitivearthāpyamānāyāḥ arthāpyamānayoḥ arthāpyamānānām
Locativearthāpyamānāyām arthāpyamānayoḥ arthāpyamānāsu

Adverb -arthāpyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria