Declension table of ?arthāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativearthāpayiṣyamāṇā arthāpayiṣyamāṇe arthāpayiṣyamāṇāḥ
Vocativearthāpayiṣyamāṇe arthāpayiṣyamāṇe arthāpayiṣyamāṇāḥ
Accusativearthāpayiṣyamāṇām arthāpayiṣyamāṇe arthāpayiṣyamāṇāḥ
Instrumentalarthāpayiṣyamāṇayā arthāpayiṣyamāṇābhyām arthāpayiṣyamāṇābhiḥ
Dativearthāpayiṣyamāṇāyai arthāpayiṣyamāṇābhyām arthāpayiṣyamāṇābhyaḥ
Ablativearthāpayiṣyamāṇāyāḥ arthāpayiṣyamāṇābhyām arthāpayiṣyamāṇābhyaḥ
Genitivearthāpayiṣyamāṇāyāḥ arthāpayiṣyamāṇayoḥ arthāpayiṣyamāṇānām
Locativearthāpayiṣyamāṇāyām arthāpayiṣyamāṇayoḥ arthāpayiṣyamāṇāsu

Adverb -arthāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria