Declension table of ?arthāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativearthāpayiṣyan arthāpayiṣyantau arthāpayiṣyantaḥ
Vocativearthāpayiṣyan arthāpayiṣyantau arthāpayiṣyantaḥ
Accusativearthāpayiṣyantam arthāpayiṣyantau arthāpayiṣyataḥ
Instrumentalarthāpayiṣyatā arthāpayiṣyadbhyām arthāpayiṣyadbhiḥ
Dativearthāpayiṣyate arthāpayiṣyadbhyām arthāpayiṣyadbhyaḥ
Ablativearthāpayiṣyataḥ arthāpayiṣyadbhyām arthāpayiṣyadbhyaḥ
Genitivearthāpayiṣyataḥ arthāpayiṣyatoḥ arthāpayiṣyatām
Locativearthāpayiṣyati arthāpayiṣyatoḥ arthāpayiṣyatsu

Compound arthāpayiṣyat -

Adverb -arthāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria