Declension table of ?arthāpayamāna

Deva

NeuterSingularDualPlural
Nominativearthāpayamānam arthāpayamāne arthāpayamānāni
Vocativearthāpayamāna arthāpayamāne arthāpayamānāni
Accusativearthāpayamānam arthāpayamāne arthāpayamānāni
Instrumentalarthāpayamānena arthāpayamānābhyām arthāpayamānaiḥ
Dativearthāpayamānāya arthāpayamānābhyām arthāpayamānebhyaḥ
Ablativearthāpayamānāt arthāpayamānābhyām arthāpayamānebhyaḥ
Genitivearthāpayamānasya arthāpayamānayoḥ arthāpayamānānām
Locativearthāpayamāne arthāpayamānayoḥ arthāpayamāneṣu

Compound arthāpayamāna -

Adverb -arthāpayamānam -arthāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria