Declension table of ?arthāpitavatī

Deva

FeminineSingularDualPlural
Nominativearthāpitavatī arthāpitavatyau arthāpitavatyaḥ
Vocativearthāpitavati arthāpitavatyau arthāpitavatyaḥ
Accusativearthāpitavatīm arthāpitavatyau arthāpitavatīḥ
Instrumentalarthāpitavatyā arthāpitavatībhyām arthāpitavatībhiḥ
Dativearthāpitavatyai arthāpitavatībhyām arthāpitavatībhyaḥ
Ablativearthāpitavatyāḥ arthāpitavatībhyām arthāpitavatībhyaḥ
Genitivearthāpitavatyāḥ arthāpitavatyoḥ arthāpitavatīnām
Locativearthāpitavatyām arthāpitavatyoḥ arthāpitavatīṣu

Compound arthāpitavati - arthāpitavatī -

Adverb -arthāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria