Declension table of ?arthāpitavat

Deva

MasculineSingularDualPlural
Nominativearthāpitavān arthāpitavantau arthāpitavantaḥ
Vocativearthāpitavan arthāpitavantau arthāpitavantaḥ
Accusativearthāpitavantam arthāpitavantau arthāpitavataḥ
Instrumentalarthāpitavatā arthāpitavadbhyām arthāpitavadbhiḥ
Dativearthāpitavate arthāpitavadbhyām arthāpitavadbhyaḥ
Ablativearthāpitavataḥ arthāpitavadbhyām arthāpitavadbhyaḥ
Genitivearthāpitavataḥ arthāpitavatoḥ arthāpitavatām
Locativearthāpitavati arthāpitavatoḥ arthāpitavatsu

Compound arthāpitavat -

Adverb -arthāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria