Conjugation tables of ?anvatī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanvatemi anvatīvaḥ anvatīmaḥ
Secondanvateṣi anvatīthaḥ anvatītha
Thirdanvateti anvatītaḥ anvatiyanti


MiddleSingularDualPlural
Firstanvatiye anvatīvahe anvatīmahe
Secondanvatīṣe anvatiyāthe anvatīdhve
Thirdanvatīte anvatiyāte anvatiyate


PassiveSingularDualPlural
Firstanvatīye anvatīyāvahe anvatīyāmahe
Secondanvatīyase anvatīyethe anvatīyadhve
Thirdanvatīyate anvatīyete anvatīyante


Imperfect

ActiveSingularDualPlural
Firstānvatayam ānvatīva ānvatīma
Secondānvateḥ ānvatītam ānvatīta
Thirdānvatet ānvatītām ānvatiyan


MiddleSingularDualPlural
Firstānvatiyi ānvatīvahi ānvatīmahi
Secondānvatīthāḥ ānvatiyāthām ānvatīdhvam
Thirdānvatīta ānvatiyātām ānvatiyata


PassiveSingularDualPlural
Firstānvatīye ānvatīyāvahi ānvatīyāmahi
Secondānvatīyathāḥ ānvatīyethām ānvatīyadhvam
Thirdānvatīyata ānvatīyetām ānvatīyanta


Optative

ActiveSingularDualPlural
Firstanvatīyām anvatīyāva anvatīyāma
Secondanvatīyāḥ anvatīyātam anvatīyāta
Thirdanvatīyāt anvatīyātām anvatīyuḥ


MiddleSingularDualPlural
Firstanvatiyīya anvatiyīvahi anvatiyīmahi
Secondanvatiyīthāḥ anvatiyīyāthām anvatiyīdhvam
Thirdanvatiyīta anvatiyīyātām anvatiyīran


PassiveSingularDualPlural
Firstanvatīyeya anvatīyevahi anvatīyemahi
Secondanvatīyethāḥ anvatīyeyāthām anvatīyedhvam
Thirdanvatīyeta anvatīyeyātām anvatīyeran


Imperative

ActiveSingularDualPlural
Firstanvatayāni anvatayāva anvatayāma
Secondanvatīhi anvatītam anvatīta
Thirdanvatetu anvatītām anvatiyantu


MiddleSingularDualPlural
Firstanvatayai anvatayāvahai anvatayāmahai
Secondanvatīṣva anvatiyāthām anvatīdhvam
Thirdanvatītām anvatiyātām anvatiyatām


PassiveSingularDualPlural
Firstanvatīyai anvatīyāvahai anvatīyāmahai
Secondanvatīyasva anvatīyethām anvatīyadhvam
Thirdanvatīyatām anvatīyetām anvatīyantām


Future

ActiveSingularDualPlural
Firstanvatayiṣyāmi anvatayiṣyāvaḥ anvatayiṣyāmaḥ
Secondanvatayiṣyasi anvatayiṣyathaḥ anvatayiṣyatha
Thirdanvatayiṣyati anvatayiṣyataḥ anvatayiṣyanti


MiddleSingularDualPlural
Firstanvatayiṣye anvatayiṣyāvahe anvatayiṣyāmahe
Secondanvatayiṣyase anvatayiṣyethe anvatayiṣyadhve
Thirdanvatayiṣyate anvatayiṣyete anvatayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanvatayitāsmi anvatayitāsvaḥ anvatayitāsmaḥ
Secondanvatayitāsi anvatayitāsthaḥ anvatayitāstha
Thirdanvatayitā anvatayitārau anvatayitāraḥ


Perfect

ActiveSingularDualPlural
Firstananvatāya ananvataya ananvatiyiva ananvatayiva ananvatiyima ananvatayima
Secondananvatetha ananvatayitha ananvatiyathuḥ ananvatiya
Thirdananvatāya ananvatiyatuḥ ananvatiyuḥ


MiddleSingularDualPlural
Firstananvatiye ananvatiyivahe ananvatiyimahe
Secondananvatiyiṣe ananvatiyāthe ananvatiyidhve
Thirdananvatiye ananvatiyāte ananvatiyire


Benedictive

ActiveSingularDualPlural
Firstanvatīyāsam anvatīyāsva anvatīyāsma
Secondanvatīyāḥ anvatīyāstam anvatīyāsta
Thirdanvatīyāt anvatīyāstām anvatīyāsuḥ

Participles

Past Passive Participle
anvatīta m. n. anvatītā f.

Past Active Participle
anvatītavat m. n. anvatītavatī f.

Present Active Participle
anvatiyat m. n. anvatiyatī f.

Present Middle Participle
anvatiyāna m. n. anvatiyānā f.

Present Passive Participle
anvatīyamāna m. n. anvatīyamānā f.

Future Active Participle
anvatayiṣyat m. n. anvatayiṣyantī f.

Future Middle Participle
anvatayiṣyamāṇa m. n. anvatayiṣyamāṇā f.

Future Passive Participle
anvatayitavya m. n. anvatayitavyā f.

Future Passive Participle
anvateya m. n. anvateyā f.

Future Passive Participle
anvatayanīya m. n. anvatayanīyā f.

Perfect Active Participle
ananvatīvas m. n. ananvatyuṣī f.

Perfect Middle Participle
ananvatyāna m. n. ananvatyānā f.

Indeclinable forms

Infinitive
anvatayitum

Absolutive
anvatītvā

Absolutive
-anvatīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria