Declension table of ?ananvatyāna

Deva

NeuterSingularDualPlural
Nominativeananvatyānam ananvatyāne ananvatyānāni
Vocativeananvatyāna ananvatyāne ananvatyānāni
Accusativeananvatyānam ananvatyāne ananvatyānāni
Instrumentalananvatyānena ananvatyānābhyām ananvatyānaiḥ
Dativeananvatyānāya ananvatyānābhyām ananvatyānebhyaḥ
Ablativeananvatyānāt ananvatyānābhyām ananvatyānebhyaḥ
Genitiveananvatyānasya ananvatyānayoḥ ananvatyānānām
Locativeananvatyāne ananvatyānayoḥ ananvatyāneṣu

Compound ananvatyāna -

Adverb -ananvatyānam -ananvatyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria