Declension table of ?anvatītā

Deva

FeminineSingularDualPlural
Nominativeanvatītā anvatīte anvatītāḥ
Vocativeanvatīte anvatīte anvatītāḥ
Accusativeanvatītām anvatīte anvatītāḥ
Instrumentalanvatītayā anvatītābhyām anvatītābhiḥ
Dativeanvatītāyai anvatītābhyām anvatītābhyaḥ
Ablativeanvatītāyāḥ anvatītābhyām anvatītābhyaḥ
Genitiveanvatītāyāḥ anvatītayoḥ anvatītānām
Locativeanvatītāyām anvatītayoḥ anvatītāsu

Adverb -anvatītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria