Declension table of ?anvatayiṣyat

Deva

NeuterSingularDualPlural
Nominativeanvatayiṣyat anvatayiṣyantī anvatayiṣyatī anvatayiṣyanti
Vocativeanvatayiṣyat anvatayiṣyantī anvatayiṣyatī anvatayiṣyanti
Accusativeanvatayiṣyat anvatayiṣyantī anvatayiṣyatī anvatayiṣyanti
Instrumentalanvatayiṣyatā anvatayiṣyadbhyām anvatayiṣyadbhiḥ
Dativeanvatayiṣyate anvatayiṣyadbhyām anvatayiṣyadbhyaḥ
Ablativeanvatayiṣyataḥ anvatayiṣyadbhyām anvatayiṣyadbhyaḥ
Genitiveanvatayiṣyataḥ anvatayiṣyatoḥ anvatayiṣyatām
Locativeanvatayiṣyati anvatayiṣyatoḥ anvatayiṣyatsu

Adverb -anvatayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria