Declension table of ?ananvatīvas

Deva

NeuterSingularDualPlural
Nominativeananvatīvat ananvatyuṣī ananvatīvāṃsi
Vocativeananvatīvat ananvatyuṣī ananvatīvāṃsi
Accusativeananvatīvat ananvatyuṣī ananvatīvāṃsi
Instrumentalananvatyuṣā ananvatīvadbhyām ananvatīvadbhiḥ
Dativeananvatyuṣe ananvatīvadbhyām ananvatīvadbhyaḥ
Ablativeananvatyuṣaḥ ananvatīvadbhyām ananvatīvadbhyaḥ
Genitiveananvatyuṣaḥ ananvatyuṣoḥ ananvatyuṣām
Locativeananvatyuṣi ananvatyuṣoḥ ananvatīvatsu

Compound ananvatīvat -

Adverb -ananvatīvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria