Declension table of ?anvatayiṣyat

Deva

MasculineSingularDualPlural
Nominativeanvatayiṣyan anvatayiṣyantau anvatayiṣyantaḥ
Vocativeanvatayiṣyan anvatayiṣyantau anvatayiṣyantaḥ
Accusativeanvatayiṣyantam anvatayiṣyantau anvatayiṣyataḥ
Instrumentalanvatayiṣyatā anvatayiṣyadbhyām anvatayiṣyadbhiḥ
Dativeanvatayiṣyate anvatayiṣyadbhyām anvatayiṣyadbhyaḥ
Ablativeanvatayiṣyataḥ anvatayiṣyadbhyām anvatayiṣyadbhyaḥ
Genitiveanvatayiṣyataḥ anvatayiṣyatoḥ anvatayiṣyatām
Locativeanvatayiṣyati anvatayiṣyatoḥ anvatayiṣyatsu

Compound anvatayiṣyat -

Adverb -anvatayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria