Declension table of ?anvatiyāna

Deva

NeuterSingularDualPlural
Nominativeanvatiyānam anvatiyāne anvatiyānāni
Vocativeanvatiyāna anvatiyāne anvatiyānāni
Accusativeanvatiyānam anvatiyāne anvatiyānāni
Instrumentalanvatiyānena anvatiyānābhyām anvatiyānaiḥ
Dativeanvatiyānāya anvatiyānābhyām anvatiyānebhyaḥ
Ablativeanvatiyānāt anvatiyānābhyām anvatiyānebhyaḥ
Genitiveanvatiyānasya anvatiyānayoḥ anvatiyānānām
Locativeanvatiyāne anvatiyānayoḥ anvatiyāneṣu

Compound anvatiyāna -

Adverb -anvatiyānam -anvatiyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria