तिङन्तावली ?अन्वती

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअन्वतेति अन्वतीतः अन्वतियन्ति
मध्यमअन्वतेषि अन्वतीथः अन्वतीथ
उत्तमअन्वतेमि अन्वतीवः अन्वतीमः


आत्मनेपदेएकद्विबहु
प्रथमअन्वतीते अन्वतियाते अन्वतियते
मध्यमअन्वतीषे अन्वतियाथे अन्वतीध्वे
उत्तमअन्वतिये अन्वतीवहे अन्वतीमहे


कर्मणिएकद्विबहु
प्रथमअन्वतीयते अन्वतीयेते अन्वतीयन्ते
मध्यमअन्वतीयसे अन्वतीयेथे अन्वतीयध्वे
उत्तमअन्वतीये अन्वतीयावहे अन्वतीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआन्वतेत् आन्वतीताम् आन्वतियन्
मध्यमआन्वतेः आन्वतीतम् आन्वतीत
उत्तमआन्वतयम् आन्वतीव आन्वतीम


आत्मनेपदेएकद्विबहु
प्रथमआन्वतीत आन्वतियाताम् आन्वतियत
मध्यमआन्वतीथाः आन्वतियाथाम् आन्वतीध्वम्
उत्तमआन्वतियि आन्वतीवहि आन्वतीमहि


कर्मणिएकद्विबहु
प्रथमआन्वतीयत आन्वतीयेताम् आन्वतीयन्त
मध्यमआन्वतीयथाः आन्वतीयेथाम् आन्वतीयध्वम्
उत्तमआन्वतीये आन्वतीयावहि आन्वतीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्वतीयात् अन्वतीयाताम् अन्वतीयुः
मध्यमअन्वतीयाः अन्वतीयातम् अन्वतीयात
उत्तमअन्वतीयाम् अन्वतीयाव अन्वतीयाम


आत्मनेपदेएकद्विबहु
प्रथमअन्वतियीत अन्वतियीयाताम् अन्वतियीरन्
मध्यमअन्वतियीथाः अन्वतियीयाथाम् अन्वतियीध्वम्
उत्तमअन्वतियीय अन्वतियीवहि अन्वतियीमहि


कर्मणिएकद्विबहु
प्रथमअन्वतीयेत अन्वतीयेयाताम् अन्वतीयेरन्
मध्यमअन्वतीयेथाः अन्वतीयेयाथाम् अन्वतीयेध्वम्
उत्तमअन्वतीयेय अन्वतीयेवहि अन्वतीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअन्वतेतु अन्वतीताम् अन्वतियन्तु
मध्यमअन्वतीहि अन्वतीतम् अन्वतीत
उत्तमअन्वतयानि अन्वतयाव अन्वतयाम


आत्मनेपदेएकद्विबहु
प्रथमअन्वतीताम् अन्वतियाताम् अन्वतियताम्
मध्यमअन्वतीष्व अन्वतियाथाम् अन्वतीध्वम्
उत्तमअन्वतयै अन्वतयावहै अन्वतयामहै


कर्मणिएकद्विबहु
प्रथमअन्वतीयताम् अन्वतीयेताम् अन्वतीयन्ताम्
मध्यमअन्वतीयस्व अन्वतीयेथाम् अन्वतीयध्वम्
उत्तमअन्वतीयै अन्वतीयावहै अन्वतीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअन्वतयिष्यति अन्वतयिष्यतः अन्वतयिष्यन्ति
मध्यमअन्वतयिष्यसि अन्वतयिष्यथः अन्वतयिष्यथ
उत्तमअन्वतयिष्यामि अन्वतयिष्यावः अन्वतयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअन्वतयिष्यते अन्वतयिष्येते अन्वतयिष्यन्ते
मध्यमअन्वतयिष्यसे अन्वतयिष्येथे अन्वतयिष्यध्वे
उत्तमअन्वतयिष्ये अन्वतयिष्यावहे अन्वतयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअन्वतयिता अन्वतयितारौ अन्वतयितारः
मध्यमअन्वतयितासि अन्वतयितास्थः अन्वतयितास्थ
उत्तमअन्वतयितास्मि अन्वतयितास्वः अन्वतयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनन्वताय अनन्वतियतुः अनन्वतियुः
मध्यमअनन्वतेथ अनन्वतयिथ अनन्वतियथुः अनन्वतिय
उत्तमअनन्वताय अनन्वतय अनन्वतियिव अनन्वतयिव अनन्वतियिम अनन्वतयिम


आत्मनेपदेएकद्विबहु
प्रथमअनन्वतिये अनन्वतियाते अनन्वतियिरे
मध्यमअनन्वतियिषे अनन्वतियाथे अनन्वतियिध्वे
उत्तमअनन्वतिये अनन्वतियिवहे अनन्वतियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्वतीयात् अन्वतीयास्ताम् अन्वतीयासुः
मध्यमअन्वतीयाः अन्वतीयास्तम् अन्वतीयास्त
उत्तमअन्वतीयासम् अन्वतीयास्व अन्वतीयास्म

कृदन्त

क्त
अन्वतीत m. n. अन्वतीता f.

क्तवतु
अन्वतीतवत् m. n. अन्वतीतवती f.

शतृ
अन्वतियत् m. n. अन्वतियती f.

शानच्
अन्वतियान m. n. अन्वतियाना f.

शानच् कर्मणि
अन्वतीयमान m. n. अन्वतीयमाना f.

लुडादेश पर
अन्वतयिष्यत् m. n. अन्वतयिष्यन्ती f.

लुडादेश आत्म
अन्वतयिष्यमाण m. n. अन्वतयिष्यमाणा f.

तव्य
अन्वतयितव्य m. n. अन्वतयितव्या f.

यत्
अन्वतेय m. n. अन्वतेया f.

अनीयर्
अन्वतयनीय m. n. अन्वतयनीया f.

लिडादेश पर
अनन्वतीवस् m. n. अनन्वत्युषी f.

लिडादेश आत्म
अनन्वत्यान m. n. अनन्वत्याना f.

अव्यय

तुमुन्
अन्वतयितुम्

क्त्वा
अन्वतीत्वा

ल्यप्
॰अन्वतीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria