Declension table of ?anvatiyat

Deva

MasculineSingularDualPlural
Nominativeanvatiyan anvatiyantau anvatiyantaḥ
Vocativeanvatiyan anvatiyantau anvatiyantaḥ
Accusativeanvatiyantam anvatiyantau anvatiyataḥ
Instrumentalanvatiyatā anvatiyadbhyām anvatiyadbhiḥ
Dativeanvatiyate anvatiyadbhyām anvatiyadbhyaḥ
Ablativeanvatiyataḥ anvatiyadbhyām anvatiyadbhyaḥ
Genitiveanvatiyataḥ anvatiyatoḥ anvatiyatām
Locativeanvatiyati anvatiyatoḥ anvatiyatsu

Compound anvatiyat -

Adverb -anvatiyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria