Declension table of ?anvatītavat

Deva

MasculineSingularDualPlural
Nominativeanvatītavān anvatītavantau anvatītavantaḥ
Vocativeanvatītavan anvatītavantau anvatītavantaḥ
Accusativeanvatītavantam anvatītavantau anvatītavataḥ
Instrumentalanvatītavatā anvatītavadbhyām anvatītavadbhiḥ
Dativeanvatītavate anvatītavadbhyām anvatītavadbhyaḥ
Ablativeanvatītavataḥ anvatītavadbhyām anvatītavadbhyaḥ
Genitiveanvatītavataḥ anvatītavatoḥ anvatītavatām
Locativeanvatītavati anvatītavatoḥ anvatītavatsu

Compound anvatītavat -

Adverb -anvatītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria