Declension table of ?anvatīyamāna

Deva

NeuterSingularDualPlural
Nominativeanvatīyamānam anvatīyamāne anvatīyamānāni
Vocativeanvatīyamāna anvatīyamāne anvatīyamānāni
Accusativeanvatīyamānam anvatīyamāne anvatīyamānāni
Instrumentalanvatīyamānena anvatīyamānābhyām anvatīyamānaiḥ
Dativeanvatīyamānāya anvatīyamānābhyām anvatīyamānebhyaḥ
Ablativeanvatīyamānāt anvatīyamānābhyām anvatīyamānebhyaḥ
Genitiveanvatīyamānasya anvatīyamānayoḥ anvatīyamānānām
Locativeanvatīyamāne anvatīyamānayoḥ anvatīyamāneṣu

Compound anvatīyamāna -

Adverb -anvatīyamānam -anvatīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria