Declension table of ?anvatayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanvatayiṣyamāṇam anvatayiṣyamāṇe anvatayiṣyamāṇāni
Vocativeanvatayiṣyamāṇa anvatayiṣyamāṇe anvatayiṣyamāṇāni
Accusativeanvatayiṣyamāṇam anvatayiṣyamāṇe anvatayiṣyamāṇāni
Instrumentalanvatayiṣyamāṇena anvatayiṣyamāṇābhyām anvatayiṣyamāṇaiḥ
Dativeanvatayiṣyamāṇāya anvatayiṣyamāṇābhyām anvatayiṣyamāṇebhyaḥ
Ablativeanvatayiṣyamāṇāt anvatayiṣyamāṇābhyām anvatayiṣyamāṇebhyaḥ
Genitiveanvatayiṣyamāṇasya anvatayiṣyamāṇayoḥ anvatayiṣyamāṇānām
Locativeanvatayiṣyamāṇe anvatayiṣyamāṇayoḥ anvatayiṣyamāṇeṣu

Compound anvatayiṣyamāṇa -

Adverb -anvatayiṣyamāṇam -anvatayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria