Declension table of ?anvatītavat

Deva

NeuterSingularDualPlural
Nominativeanvatītavat anvatītavantī anvatītavatī anvatītavanti
Vocativeanvatītavat anvatītavantī anvatītavatī anvatītavanti
Accusativeanvatītavat anvatītavantī anvatītavatī anvatītavanti
Instrumentalanvatītavatā anvatītavadbhyām anvatītavadbhiḥ
Dativeanvatītavate anvatītavadbhyām anvatītavadbhyaḥ
Ablativeanvatītavataḥ anvatītavadbhyām anvatītavadbhyaḥ
Genitiveanvatītavataḥ anvatītavatoḥ anvatītavatām
Locativeanvatītavati anvatītavatoḥ anvatītavatsu

Adverb -anvatītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria