Declension table of ?anvatīyamānā

Deva

FeminineSingularDualPlural
Nominativeanvatīyamānā anvatīyamāne anvatīyamānāḥ
Vocativeanvatīyamāne anvatīyamāne anvatīyamānāḥ
Accusativeanvatīyamānām anvatīyamāne anvatīyamānāḥ
Instrumentalanvatīyamānayā anvatīyamānābhyām anvatīyamānābhiḥ
Dativeanvatīyamānāyai anvatīyamānābhyām anvatīyamānābhyaḥ
Ablativeanvatīyamānāyāḥ anvatīyamānābhyām anvatīyamānābhyaḥ
Genitiveanvatīyamānāyāḥ anvatīyamānayoḥ anvatīyamānānām
Locativeanvatīyamānāyām anvatīyamānayoḥ anvatīyamānāsu

Adverb -anvatīyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria