Conjugation tables of akṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstakṣāmi akṣāvaḥ akṣāmaḥ
Secondakṣasi akṣathaḥ akṣatha
Thirdakṣati akṣataḥ akṣanti


PassiveSingularDualPlural
Firstakṣye akṣyāvahe akṣyāmahe
Secondakṣyase akṣyethe akṣyadhve
Thirdakṣyate akṣyete akṣyante


Imperfect

ActiveSingularDualPlural
Firstākṣam ākṣāva ākṣāma
Secondākṣaḥ ākṣatam ākṣata
Thirdākṣat ākṣatām ākṣan


PassiveSingularDualPlural
Firstākṣye ākṣyāvahi ākṣyāmahi
Secondākṣyathāḥ ākṣyethām ākṣyadhvam
Thirdākṣyata ākṣyetām ākṣyanta


Optative

ActiveSingularDualPlural
Firstakṣeyam akṣeva akṣema
Secondakṣeḥ akṣetam akṣeta
Thirdakṣet akṣetām akṣeyuḥ


PassiveSingularDualPlural
Firstakṣyeya akṣyevahi akṣyemahi
Secondakṣyethāḥ akṣyeyāthām akṣyedhvam
Thirdakṣyeta akṣyeyātām akṣyeran


Imperative

ActiveSingularDualPlural
Firstakṣāṇi akṣāva akṣāma
Secondakṣa akṣatam akṣata
Thirdakṣatu akṣatām akṣantu


PassiveSingularDualPlural
Firstakṣyai akṣyāvahai akṣyāmahai
Secondakṣyasva akṣyethām akṣyadhvam
Thirdakṣyatām akṣyetām akṣyantām


Future

ActiveSingularDualPlural
Firstakṣyāmi akṣiṣyāmi akṣyāvaḥ akṣiṣyāvaḥ akṣyāmaḥ akṣiṣyāmaḥ
Secondakṣyasi akṣiṣyasi akṣyathaḥ akṣiṣyathaḥ akṣyatha akṣiṣyatha
Thirdakṣyati akṣiṣyati akṣyataḥ akṣiṣyataḥ akṣyanti akṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstaṣṭāsmi akṣitāsmi aṣṭāsvaḥ akṣitāsvaḥ aṣṭāsmaḥ akṣitāsmaḥ
Secondaṣṭāsi akṣitāsi aṣṭāsthaḥ akṣitāsthaḥ aṣṭāstha akṣitāstha
Thirdaṣṭā akṣitā aṣṭārau akṣitārau aṣṭāraḥ akṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstānakṣa ānakṣiva ānakṣima
Secondānaṣṭha ānakṣitha ānakṣathuḥ ānakṣa
Thirdānakṣa ānakṣatuḥ ānakṣuḥ


Aorist

ActiveSingularDualPlural
Firstākṣiṣam ākṣiṣva ākṣiṣma
Secondākṣīḥ ākṣiṣṭam ākṣiṣṭa
Thirdākṣīt ākṣiṣṭām ākṣiṣuḥ


MiddleSingularDualPlural
Firstākṣiṣi ākṣiṣvahi ākṣiṣmahi
Secondākṣiṣṭhāḥ ākṣiṣāthām ākṣidhvam
Thirdākṣiṣṭa ākṣiṣātām ākṣiṣata


Injunctive

ActiveSingularDualPlural
Firstakṣiṣam akṣiṣva akṣiṣma
Secondakṣīḥ akṣiṣṭam akṣiṣṭa
Thirdakṣīt akṣiṣṭām akṣiṣuḥ


MiddleSingularDualPlural
Firstakṣiṣi akṣiṣvahi akṣiṣmahi
Secondakṣiṣṭhāḥ akṣiṣāthām akṣidhvam
Thirdakṣiṣṭa akṣiṣātām akṣiṣata


Benedictive

ActiveSingularDualPlural
Firstakṣyāsam akṣyāsva akṣyāsma
Secondakṣyāḥ akṣyāstam akṣyāsta
Thirdakṣyāt akṣyāstām akṣyāsuḥ

Participles

Present Active Participle
akṣat m. n. akṣantī f.

Present Passive Participle
akṣyamāṇa m. n. akṣyamāṇā f.

Future Active Participle
akṣyat m. n. akṣyantī f.

Future Active Participle
akṣiṣyat m. n. akṣiṣyantī f.

Future Passive Participle
aṣṭavya m. n. aṣṭavyā f.

Future Passive Participle
akṣitavya m. n. akṣitavyā f.

Future Passive Participle
akṣya m. n. akṣyā f.

Future Passive Participle
akṣaṇīya m. n. akṣaṇīyā f.

Perfect Active Participle
ānakṣvas m. n. ānakṣuṣī f.

Indeclinable forms

Infinitive
aṣṭum

Infinitive
akṣitum

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria