Declension table of ?akṣantī

Deva

FeminineSingularDualPlural
Nominativeakṣantī akṣantyau akṣantyaḥ
Vocativeakṣanti akṣantyau akṣantyaḥ
Accusativeakṣantīm akṣantyau akṣantīḥ
Instrumentalakṣantyā akṣantībhyām akṣantībhiḥ
Dativeakṣantyai akṣantībhyām akṣantībhyaḥ
Ablativeakṣantyāḥ akṣantībhyām akṣantībhyaḥ
Genitiveakṣantyāḥ akṣantyoḥ akṣantīnām
Locativeakṣantyām akṣantyoḥ akṣantīṣu

Compound akṣanti - akṣantī -

Adverb -akṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria