Conjugation tables of ?śuṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśoṭhayāmi śoṭhayāvaḥ śoṭhayāmaḥ
Secondśoṭhayasi śoṭhayathaḥ śoṭhayatha
Thirdśoṭhayati śoṭhayataḥ śoṭhayanti


MiddleSingularDualPlural
Firstśoṭhaye śoṭhayāvahe śoṭhayāmahe
Secondśoṭhayase śoṭhayethe śoṭhayadhve
Thirdśoṭhayate śoṭhayete śoṭhayante


PassiveSingularDualPlural
Firstśoṭhye śoṭhyāvahe śoṭhyāmahe
Secondśoṭhyase śoṭhyethe śoṭhyadhve
Thirdśoṭhyate śoṭhyete śoṭhyante


Imperfect

ActiveSingularDualPlural
Firstaśoṭhayam aśoṭhayāva aśoṭhayāma
Secondaśoṭhayaḥ aśoṭhayatam aśoṭhayata
Thirdaśoṭhayat aśoṭhayatām aśoṭhayan


MiddleSingularDualPlural
Firstaśoṭhaye aśoṭhayāvahi aśoṭhayāmahi
Secondaśoṭhayathāḥ aśoṭhayethām aśoṭhayadhvam
Thirdaśoṭhayata aśoṭhayetām aśoṭhayanta


PassiveSingularDualPlural
Firstaśoṭhye aśoṭhyāvahi aśoṭhyāmahi
Secondaśoṭhyathāḥ aśoṭhyethām aśoṭhyadhvam
Thirdaśoṭhyata aśoṭhyetām aśoṭhyanta


Optative

ActiveSingularDualPlural
Firstśoṭhayeyam śoṭhayeva śoṭhayema
Secondśoṭhayeḥ śoṭhayetam śoṭhayeta
Thirdśoṭhayet śoṭhayetām śoṭhayeyuḥ


MiddleSingularDualPlural
Firstśoṭhayeya śoṭhayevahi śoṭhayemahi
Secondśoṭhayethāḥ śoṭhayeyāthām śoṭhayedhvam
Thirdśoṭhayeta śoṭhayeyātām śoṭhayeran


PassiveSingularDualPlural
Firstśoṭhyeya śoṭhyevahi śoṭhyemahi
Secondśoṭhyethāḥ śoṭhyeyāthām śoṭhyedhvam
Thirdśoṭhyeta śoṭhyeyātām śoṭhyeran


Imperative

ActiveSingularDualPlural
Firstśoṭhayāni śoṭhayāva śoṭhayāma
Secondśoṭhaya śoṭhayatam śoṭhayata
Thirdśoṭhayatu śoṭhayatām śoṭhayantu


MiddleSingularDualPlural
Firstśoṭhayai śoṭhayāvahai śoṭhayāmahai
Secondśoṭhayasva śoṭhayethām śoṭhayadhvam
Thirdśoṭhayatām śoṭhayetām śoṭhayantām


PassiveSingularDualPlural
Firstśoṭhyai śoṭhyāvahai śoṭhyāmahai
Secondśoṭhyasva śoṭhyethām śoṭhyadhvam
Thirdśoṭhyatām śoṭhyetām śoṭhyantām


Future

ActiveSingularDualPlural
Firstśoṭhayiṣyāmi śoṭhayiṣyāvaḥ śoṭhayiṣyāmaḥ
Secondśoṭhayiṣyasi śoṭhayiṣyathaḥ śoṭhayiṣyatha
Thirdśoṭhayiṣyati śoṭhayiṣyataḥ śoṭhayiṣyanti


MiddleSingularDualPlural
Firstśoṭhayiṣye śoṭhayiṣyāvahe śoṭhayiṣyāmahe
Secondśoṭhayiṣyase śoṭhayiṣyethe śoṭhayiṣyadhve
Thirdśoṭhayiṣyate śoṭhayiṣyete śoṭhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśoṭhayitāsmi śoṭhayitāsvaḥ śoṭhayitāsmaḥ
Secondśoṭhayitāsi śoṭhayitāsthaḥ śoṭhayitāstha
Thirdśoṭhayitā śoṭhayitārau śoṭhayitāraḥ

Participles

Past Passive Participle
śoṭhita m. n. śoṭhitā f.

Past Active Participle
śoṭhitavat m. n. śoṭhitavatī f.

Present Active Participle
śoṭhayat m. n. śoṭhayantī f.

Present Middle Participle
śoṭhayamāna m. n. śoṭhayamānā f.

Present Passive Participle
śoṭhyamāna m. n. śoṭhyamānā f.

Future Active Participle
śoṭhayiṣyat m. n. śoṭhayiṣyantī f.

Future Middle Participle
śoṭhayiṣyamāṇa m. n. śoṭhayiṣyamāṇā f.

Future Passive Participle
śoṭhayitavya m. n. śoṭhayitavyā f.

Future Passive Participle
śoṭhya m. n. śoṭhyā f.

Future Passive Participle
śoṭhanīya m. n. śoṭhanīyā f.

Indeclinable forms

Infinitive
śoṭhayitum

Absolutive
śoṭhayitvā

Absolutive
-śoṭhayya

Periphrastic Perfect
śoṭhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria