Declension table of ?śoṭhita

Deva

NeuterSingularDualPlural
Nominativeśoṭhitam śoṭhite śoṭhitāni
Vocativeśoṭhita śoṭhite śoṭhitāni
Accusativeśoṭhitam śoṭhite śoṭhitāni
Instrumentalśoṭhitena śoṭhitābhyām śoṭhitaiḥ
Dativeśoṭhitāya śoṭhitābhyām śoṭhitebhyaḥ
Ablativeśoṭhitāt śoṭhitābhyām śoṭhitebhyaḥ
Genitiveśoṭhitasya śoṭhitayoḥ śoṭhitānām
Locativeśoṭhite śoṭhitayoḥ śoṭhiteṣu

Compound śoṭhita -

Adverb -śoṭhitam -śoṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria