Declension table of ?śoṭhayamāna

Deva

MasculineSingularDualPlural
Nominativeśoṭhayamānaḥ śoṭhayamānau śoṭhayamānāḥ
Vocativeśoṭhayamāna śoṭhayamānau śoṭhayamānāḥ
Accusativeśoṭhayamānam śoṭhayamānau śoṭhayamānān
Instrumentalśoṭhayamānena śoṭhayamānābhyām śoṭhayamānaiḥ śoṭhayamānebhiḥ
Dativeśoṭhayamānāya śoṭhayamānābhyām śoṭhayamānebhyaḥ
Ablativeśoṭhayamānāt śoṭhayamānābhyām śoṭhayamānebhyaḥ
Genitiveśoṭhayamānasya śoṭhayamānayoḥ śoṭhayamānānām
Locativeśoṭhayamāne śoṭhayamānayoḥ śoṭhayamāneṣu

Compound śoṭhayamāna -

Adverb -śoṭhayamānam -śoṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria