Declension table of ?śoṭhayamāna

Deva

NeuterSingularDualPlural
Nominativeśoṭhayamānam śoṭhayamāne śoṭhayamānāni
Vocativeśoṭhayamāna śoṭhayamāne śoṭhayamānāni
Accusativeśoṭhayamānam śoṭhayamāne śoṭhayamānāni
Instrumentalśoṭhayamānena śoṭhayamānābhyām śoṭhayamānaiḥ
Dativeśoṭhayamānāya śoṭhayamānābhyām śoṭhayamānebhyaḥ
Ablativeśoṭhayamānāt śoṭhayamānābhyām śoṭhayamānebhyaḥ
Genitiveśoṭhayamānasya śoṭhayamānayoḥ śoṭhayamānānām
Locativeśoṭhayamāne śoṭhayamānayoḥ śoṭhayamāneṣu

Compound śoṭhayamāna -

Adverb -śoṭhayamānam -śoṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria