Declension table of ?śoṭhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśoṭhayiṣyantī śoṭhayiṣyantyau śoṭhayiṣyantyaḥ
Vocativeśoṭhayiṣyanti śoṭhayiṣyantyau śoṭhayiṣyantyaḥ
Accusativeśoṭhayiṣyantīm śoṭhayiṣyantyau śoṭhayiṣyantīḥ
Instrumentalśoṭhayiṣyantyā śoṭhayiṣyantībhyām śoṭhayiṣyantībhiḥ
Dativeśoṭhayiṣyantyai śoṭhayiṣyantībhyām śoṭhayiṣyantībhyaḥ
Ablativeśoṭhayiṣyantyāḥ śoṭhayiṣyantībhyām śoṭhayiṣyantībhyaḥ
Genitiveśoṭhayiṣyantyāḥ śoṭhayiṣyantyoḥ śoṭhayiṣyantīnām
Locativeśoṭhayiṣyantyām śoṭhayiṣyantyoḥ śoṭhayiṣyantīṣu

Compound śoṭhayiṣyanti - śoṭhayiṣyantī -

Adverb -śoṭhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria