Declension table of ?śoṭhitavat

Deva

MasculineSingularDualPlural
Nominativeśoṭhitavān śoṭhitavantau śoṭhitavantaḥ
Vocativeśoṭhitavan śoṭhitavantau śoṭhitavantaḥ
Accusativeśoṭhitavantam śoṭhitavantau śoṭhitavataḥ
Instrumentalśoṭhitavatā śoṭhitavadbhyām śoṭhitavadbhiḥ
Dativeśoṭhitavate śoṭhitavadbhyām śoṭhitavadbhyaḥ
Ablativeśoṭhitavataḥ śoṭhitavadbhyām śoṭhitavadbhyaḥ
Genitiveśoṭhitavataḥ śoṭhitavatoḥ śoṭhitavatām
Locativeśoṭhitavati śoṭhitavatoḥ śoṭhitavatsu

Compound śoṭhitavat -

Adverb -śoṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria