तिङन्तावली ?शुठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशोठयति शोठयतः शोठयन्ति
मध्यमशोठयसि शोठयथः शोठयथ
उत्तमशोठयामि शोठयावः शोठयामः


आत्मनेपदेएकद्विबहु
प्रथमशोठयते शोठयेते शोठयन्ते
मध्यमशोठयसे शोठयेथे शोठयध्वे
उत्तमशोठये शोठयावहे शोठयामहे


कर्मणिएकद्विबहु
प्रथमशोठ्यते शोठ्येते शोठ्यन्ते
मध्यमशोठ्यसे शोठ्येथे शोठ्यध्वे
उत्तमशोठ्ये शोठ्यावहे शोठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशोठयत् अशोठयताम् अशोठयन्
मध्यमअशोठयः अशोठयतम् अशोठयत
उत्तमअशोठयम् अशोठयाव अशोठयाम


आत्मनेपदेएकद्विबहु
प्रथमअशोठयत अशोठयेताम् अशोठयन्त
मध्यमअशोठयथाः अशोठयेथाम् अशोठयध्वम्
उत्तमअशोठये अशोठयावहि अशोठयामहि


कर्मणिएकद्विबहु
प्रथमअशोठ्यत अशोठ्येताम् अशोठ्यन्त
मध्यमअशोठ्यथाः अशोठ्येथाम् अशोठ्यध्वम्
उत्तमअशोठ्ये अशोठ्यावहि अशोठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशोठयेत् शोठयेताम् शोठयेयुः
मध्यमशोठयेः शोठयेतम् शोठयेत
उत्तमशोठयेयम् शोठयेव शोठयेम


आत्मनेपदेएकद्विबहु
प्रथमशोठयेत शोठयेयाताम् शोठयेरन्
मध्यमशोठयेथाः शोठयेयाथाम् शोठयेध्वम्
उत्तमशोठयेय शोठयेवहि शोठयेमहि


कर्मणिएकद्विबहु
प्रथमशोठ्येत शोठ्येयाताम् शोठ्येरन्
मध्यमशोठ्येथाः शोठ्येयाथाम् शोठ्येध्वम्
उत्तमशोठ्येय शोठ्येवहि शोठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशोठयतु शोठयताम् शोठयन्तु
मध्यमशोठय शोठयतम् शोठयत
उत्तमशोठयानि शोठयाव शोठयाम


आत्मनेपदेएकद्विबहु
प्रथमशोठयताम् शोठयेताम् शोठयन्ताम्
मध्यमशोठयस्व शोठयेथाम् शोठयध्वम्
उत्तमशोठयै शोठयावहै शोठयामहै


कर्मणिएकद्विबहु
प्रथमशोठ्यताम् शोठ्येताम् शोठ्यन्ताम्
मध्यमशोठ्यस्व शोठ्येथाम् शोठ्यध्वम्
उत्तमशोठ्यै शोठ्यावहै शोठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशोठयिष्यति शोठयिष्यतः शोठयिष्यन्ति
मध्यमशोठयिष्यसि शोठयिष्यथः शोठयिष्यथ
उत्तमशोठयिष्यामि शोठयिष्यावः शोठयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशोठयिष्यते शोठयिष्येते शोठयिष्यन्ते
मध्यमशोठयिष्यसे शोठयिष्येथे शोठयिष्यध्वे
उत्तमशोठयिष्ये शोठयिष्यावहे शोठयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशोठयिता शोठयितारौ शोठयितारः
मध्यमशोठयितासि शोठयितास्थः शोठयितास्थ
उत्तमशोठयितास्मि शोठयितास्वः शोठयितास्मः

कृदन्त

क्त
शोठित m. n. शोठिता f.

क्तवतु
शोठितवत् m. n. शोठितवती f.

शतृ
शोठयत् m. n. शोठयन्ती f.

शानच्
शोठयमान m. n. शोठयमाना f.

शानच् कर्मणि
शोठ्यमान m. n. शोठ्यमाना f.

लुडादेश पर
शोठयिष्यत् m. n. शोठयिष्यन्ती f.

लुडादेश आत्म
शोठयिष्यमाण m. n. शोठयिष्यमाणा f.

तव्य
शोठयितव्य m. n. शोठयितव्या f.

यत्
शोठ्य m. n. शोठ्या f.

अनीयर्
शोठनीय m. n. शोठनीया f.

अव्यय

तुमुन्
शोठयितुम्

क्त्वा
शोठयित्वा

ल्यप्
॰शोठय्य

लिट्
शोठयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria