Declension table of ?śoṭhayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśoṭhayiṣyan śoṭhayiṣyantau śoṭhayiṣyantaḥ
Vocativeśoṭhayiṣyan śoṭhayiṣyantau śoṭhayiṣyantaḥ
Accusativeśoṭhayiṣyantam śoṭhayiṣyantau śoṭhayiṣyataḥ
Instrumentalśoṭhayiṣyatā śoṭhayiṣyadbhyām śoṭhayiṣyadbhiḥ
Dativeśoṭhayiṣyate śoṭhayiṣyadbhyām śoṭhayiṣyadbhyaḥ
Ablativeśoṭhayiṣyataḥ śoṭhayiṣyadbhyām śoṭhayiṣyadbhyaḥ
Genitiveśoṭhayiṣyataḥ śoṭhayiṣyatoḥ śoṭhayiṣyatām
Locativeśoṭhayiṣyati śoṭhayiṣyatoḥ śoṭhayiṣyatsu

Compound śoṭhayiṣyat -

Adverb -śoṭhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria