Declension table of ?śoṭhita

Deva

MasculineSingularDualPlural
Nominativeśoṭhitaḥ śoṭhitau śoṭhitāḥ
Vocativeśoṭhita śoṭhitau śoṭhitāḥ
Accusativeśoṭhitam śoṭhitau śoṭhitān
Instrumentalśoṭhitena śoṭhitābhyām śoṭhitaiḥ śoṭhitebhiḥ
Dativeśoṭhitāya śoṭhitābhyām śoṭhitebhyaḥ
Ablativeśoṭhitāt śoṭhitābhyām śoṭhitebhyaḥ
Genitiveśoṭhitasya śoṭhitayoḥ śoṭhitānām
Locativeśoṭhite śoṭhitayoḥ śoṭhiteṣu

Compound śoṭhita -

Adverb -śoṭhitam -śoṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria