Declension table of ?śoṭhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśoṭhayiṣyamāṇā śoṭhayiṣyamāṇe śoṭhayiṣyamāṇāḥ
Vocativeśoṭhayiṣyamāṇe śoṭhayiṣyamāṇe śoṭhayiṣyamāṇāḥ
Accusativeśoṭhayiṣyamāṇām śoṭhayiṣyamāṇe śoṭhayiṣyamāṇāḥ
Instrumentalśoṭhayiṣyamāṇayā śoṭhayiṣyamāṇābhyām śoṭhayiṣyamāṇābhiḥ
Dativeśoṭhayiṣyamāṇāyai śoṭhayiṣyamāṇābhyām śoṭhayiṣyamāṇābhyaḥ
Ablativeśoṭhayiṣyamāṇāyāḥ śoṭhayiṣyamāṇābhyām śoṭhayiṣyamāṇābhyaḥ
Genitiveśoṭhayiṣyamāṇāyāḥ śoṭhayiṣyamāṇayoḥ śoṭhayiṣyamāṇānām
Locativeśoṭhayiṣyamāṇāyām śoṭhayiṣyamāṇayoḥ śoṭhayiṣyamāṇāsu

Adverb -śoṭhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria