Declension table of ?śoṭhyamāna

Deva

NeuterSingularDualPlural
Nominativeśoṭhyamānam śoṭhyamāne śoṭhyamānāni
Vocativeśoṭhyamāna śoṭhyamāne śoṭhyamānāni
Accusativeśoṭhyamānam śoṭhyamāne śoṭhyamānāni
Instrumentalśoṭhyamānena śoṭhyamānābhyām śoṭhyamānaiḥ
Dativeśoṭhyamānāya śoṭhyamānābhyām śoṭhyamānebhyaḥ
Ablativeśoṭhyamānāt śoṭhyamānābhyām śoṭhyamānebhyaḥ
Genitiveśoṭhyamānasya śoṭhyamānayoḥ śoṭhyamānānām
Locativeśoṭhyamāne śoṭhyamānayoḥ śoṭhyamāneṣu

Compound śoṭhyamāna -

Adverb -śoṭhyamānam -śoṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria