Declension table of ?śoṭhitā

Deva

FeminineSingularDualPlural
Nominativeśoṭhitā śoṭhite śoṭhitāḥ
Vocativeśoṭhite śoṭhite śoṭhitāḥ
Accusativeśoṭhitām śoṭhite śoṭhitāḥ
Instrumentalśoṭhitayā śoṭhitābhyām śoṭhitābhiḥ
Dativeśoṭhitāyai śoṭhitābhyām śoṭhitābhyaḥ
Ablativeśoṭhitāyāḥ śoṭhitābhyām śoṭhitābhyaḥ
Genitiveśoṭhitāyāḥ śoṭhitayoḥ śoṭhitānām
Locativeśoṭhitāyām śoṭhitayoḥ śoṭhitāsu

Adverb -śoṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria