Conjugation tables of ?śnath

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśnathāmi śnathāvaḥ śnathāmaḥ
Secondśnathasi śnathathaḥ śnathatha
Thirdśnathati śnathataḥ śnathanti


MiddleSingularDualPlural
Firstśnathe śnathāvahe śnathāmahe
Secondśnathase śnathethe śnathadhve
Thirdśnathate śnathete śnathante


PassiveSingularDualPlural
Firstśnathye śnathyāvahe śnathyāmahe
Secondśnathyase śnathyethe śnathyadhve
Thirdśnathyate śnathyete śnathyante


Imperfect

ActiveSingularDualPlural
Firstaśnatham aśnathāva aśnathāma
Secondaśnathaḥ aśnathatam aśnathata
Thirdaśnathat aśnathatām aśnathan


MiddleSingularDualPlural
Firstaśnathe aśnathāvahi aśnathāmahi
Secondaśnathathāḥ aśnathethām aśnathadhvam
Thirdaśnathata aśnathetām aśnathanta


PassiveSingularDualPlural
Firstaśnathye aśnathyāvahi aśnathyāmahi
Secondaśnathyathāḥ aśnathyethām aśnathyadhvam
Thirdaśnathyata aśnathyetām aśnathyanta


Optative

ActiveSingularDualPlural
Firstśnatheyam śnatheva śnathema
Secondśnatheḥ śnathetam śnatheta
Thirdśnathet śnathetām śnatheyuḥ


MiddleSingularDualPlural
Firstśnatheya śnathevahi śnathemahi
Secondśnathethāḥ śnatheyāthām śnathedhvam
Thirdśnatheta śnatheyātām śnatheran


PassiveSingularDualPlural
Firstśnathyeya śnathyevahi śnathyemahi
Secondśnathyethāḥ śnathyeyāthām śnathyedhvam
Thirdśnathyeta śnathyeyātām śnathyeran


Imperative

ActiveSingularDualPlural
Firstśnathāni śnathāva śnathāma
Secondśnatha śnathatam śnathata
Thirdśnathatu śnathatām śnathantu


MiddleSingularDualPlural
Firstśnathai śnathāvahai śnathāmahai
Secondśnathasva śnathethām śnathadhvam
Thirdśnathatām śnathetām śnathantām


PassiveSingularDualPlural
Firstśnathyai śnathyāvahai śnathyāmahai
Secondśnathyasva śnathyethām śnathyadhvam
Thirdśnathyatām śnathyetām śnathyantām


Future

ActiveSingularDualPlural
Firstśnathiṣyāmi śnathiṣyāvaḥ śnathiṣyāmaḥ
Secondśnathiṣyasi śnathiṣyathaḥ śnathiṣyatha
Thirdśnathiṣyati śnathiṣyataḥ śnathiṣyanti


MiddleSingularDualPlural
Firstśnathiṣye śnathiṣyāvahe śnathiṣyāmahe
Secondśnathiṣyase śnathiṣyethe śnathiṣyadhve
Thirdśnathiṣyate śnathiṣyete śnathiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśnathitāsmi śnathitāsvaḥ śnathitāsmaḥ
Secondśnathitāsi śnathitāsthaḥ śnathitāstha
Thirdśnathitā śnathitārau śnathitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśnātha śaśnatha śaśnathiva śaśnathima
Secondśaśnathitha śaśnathathuḥ śaśnatha
Thirdśaśnātha śaśnathatuḥ śaśnathuḥ


MiddleSingularDualPlural
Firstśaśnathe śaśnathivahe śaśnathimahe
Secondśaśnathiṣe śaśnathāthe śaśnathidhve
Thirdśaśnathe śaśnathāte śaśnathire


Benedictive

ActiveSingularDualPlural
Firstśnathyāsam śnathyāsva śnathyāsma
Secondśnathyāḥ śnathyāstam śnathyāsta
Thirdśnathyāt śnathyāstām śnathyāsuḥ

Participles

Past Passive Participle
śnattha m. n. śnatthā f.

Past Active Participle
śnatthavat m. n. śnatthavatī f.

Present Active Participle
śnathat m. n. śnathantī f.

Present Middle Participle
śnathamāna m. n. śnathamānā f.

Present Passive Participle
śnathyamāna m. n. śnathyamānā f.

Future Active Participle
śnathiṣyat m. n. śnathiṣyantī f.

Future Middle Participle
śnathiṣyamāṇa m. n. śnathiṣyamāṇā f.

Future Passive Participle
śnathitavya m. n. śnathitavyā f.

Future Passive Participle
śnāthya m. n. śnāthyā f.

Future Passive Participle
śnathanīya m. n. śnathanīyā f.

Perfect Active Participle
śaśnathvas m. n. śaśnathuṣī f.

Perfect Middle Participle
śaśnathāna m. n. śaśnathānā f.

Indeclinable forms

Infinitive
śnathitum

Absolutive
śnatthvā

Absolutive
-śnathya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria