तिङन्तावली ?श्नथ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्नथति श्नथतः श्नथन्ति
मध्यमश्नथसि श्नथथः श्नथथ
उत्तमश्नथामि श्नथावः श्नथामः


आत्मनेपदेएकद्विबहु
प्रथमश्नथते श्नथेते श्नथन्ते
मध्यमश्नथसे श्नथेथे श्नथध्वे
उत्तमश्नथे श्नथावहे श्नथामहे


कर्मणिएकद्विबहु
प्रथमश्नथ्यते श्नथ्येते श्नथ्यन्ते
मध्यमश्नथ्यसे श्नथ्येथे श्नथ्यध्वे
उत्तमश्नथ्ये श्नथ्यावहे श्नथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्नथत् अश्नथताम् अश्नथन्
मध्यमअश्नथः अश्नथतम् अश्नथत
उत्तमअश्नथम् अश्नथाव अश्नथाम


आत्मनेपदेएकद्विबहु
प्रथमअश्नथत अश्नथेताम् अश्नथन्त
मध्यमअश्नथथाः अश्नथेथाम् अश्नथध्वम्
उत्तमअश्नथे अश्नथावहि अश्नथामहि


कर्मणिएकद्विबहु
प्रथमअश्नथ्यत अश्नथ्येताम् अश्नथ्यन्त
मध्यमअश्नथ्यथाः अश्नथ्येथाम् अश्नथ्यध्वम्
उत्तमअश्नथ्ये अश्नथ्यावहि अश्नथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्नथेत् श्नथेताम् श्नथेयुः
मध्यमश्नथेः श्नथेतम् श्नथेत
उत्तमश्नथेयम् श्नथेव श्नथेम


आत्मनेपदेएकद्विबहु
प्रथमश्नथेत श्नथेयाताम् श्नथेरन्
मध्यमश्नथेथाः श्नथेयाथाम् श्नथेध्वम्
उत्तमश्नथेय श्नथेवहि श्नथेमहि


कर्मणिएकद्विबहु
प्रथमश्नथ्येत श्नथ्येयाताम् श्नथ्येरन्
मध्यमश्नथ्येथाः श्नथ्येयाथाम् श्नथ्येध्वम्
उत्तमश्नथ्येय श्नथ्येवहि श्नथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्नथतु श्नथताम् श्नथन्तु
मध्यमश्नथ श्नथतम् श्नथत
उत्तमश्नथानि श्नथाव श्नथाम


आत्मनेपदेएकद्विबहु
प्रथमश्नथताम् श्नथेताम् श्नथन्ताम्
मध्यमश्नथस्व श्नथेथाम् श्नथध्वम्
उत्तमश्नथै श्नथावहै श्नथामहै


कर्मणिएकद्विबहु
प्रथमश्नथ्यताम् श्नथ्येताम् श्नथ्यन्ताम्
मध्यमश्नथ्यस्व श्नथ्येथाम् श्नथ्यध्वम्
उत्तमश्नथ्यै श्नथ्यावहै श्नथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्नथिष्यति श्नथिष्यतः श्नथिष्यन्ति
मध्यमश्नथिष्यसि श्नथिष्यथः श्नथिष्यथ
उत्तमश्नथिष्यामि श्नथिष्यावः श्नथिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्नथिष्यते श्नथिष्येते श्नथिष्यन्ते
मध्यमश्नथिष्यसे श्नथिष्येथे श्नथिष्यध्वे
उत्तमश्नथिष्ये श्नथिष्यावहे श्नथिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्नथिता श्नथितारौ श्नथितारः
मध्यमश्नथितासि श्नथितास्थः श्नथितास्थ
उत्तमश्नथितास्मि श्नथितास्वः श्नथितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशश्नाथ शश्नथतुः शश्नथुः
मध्यमशश्नथिथ शश्नथथुः शश्नथ
उत्तमशश्नाथ शश्नथ शश्नथिव शश्नथिम


आत्मनेपदेएकद्विबहु
प्रथमशश्नथे शश्नथाते शश्नथिरे
मध्यमशश्नथिषे शश्नथाथे शश्नथिध्वे
उत्तमशश्नथे शश्नथिवहे शश्नथिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्नथ्यात् श्नथ्यास्ताम् श्नथ्यासुः
मध्यमश्नथ्याः श्नथ्यास्तम् श्नथ्यास्त
उत्तमश्नथ्यासम् श्नथ्यास्व श्नथ्यास्म

कृदन्त

क्त
श्नत्थ m. n. श्नत्था f.

क्तवतु
श्नत्थवत् m. n. श्नत्थवती f.

शतृ
श्नथत् m. n. श्नथन्ती f.

शानच्
श्नथमान m. n. श्नथमाना f.

शानच् कर्मणि
श्नथ्यमान m. n. श्नथ्यमाना f.

लुडादेश पर
श्नथिष्यत् m. n. श्नथिष्यन्ती f.

लुडादेश आत्म
श्नथिष्यमाण m. n. श्नथिष्यमाणा f.

तव्य
श्नथितव्य m. n. श्नथितव्या f.

यत्
श्नाथ्य m. n. श्नाथ्या f.

अनीयर्
श्नथनीय m. n. श्नथनीया f.

लिडादेश पर
शश्नथ्वस् m. n. शश्नथुषी f.

लिडादेश आत्म
शश्नथान m. n. शश्नथाना f.

अव्यय

तुमुन्
श्नथितुम्

क्त्वा
श्नत्थ्वा

ल्यप्
॰श्नथ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria