Declension table of ?śnatthavat

Deva

MasculineSingularDualPlural
Nominativeśnatthavān śnatthavantau śnatthavantaḥ
Vocativeśnatthavan śnatthavantau śnatthavantaḥ
Accusativeśnatthavantam śnatthavantau śnatthavataḥ
Instrumentalśnatthavatā śnatthavadbhyām śnatthavadbhiḥ
Dativeśnatthavate śnatthavadbhyām śnatthavadbhyaḥ
Ablativeśnatthavataḥ śnatthavadbhyām śnatthavadbhyaḥ
Genitiveśnatthavataḥ śnatthavatoḥ śnatthavatām
Locativeśnatthavati śnatthavatoḥ śnatthavatsu

Compound śnatthavat -

Adverb -śnatthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria