Declension table of ?śnathiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśnathiṣyamāṇā śnathiṣyamāṇe śnathiṣyamāṇāḥ
Vocativeśnathiṣyamāṇe śnathiṣyamāṇe śnathiṣyamāṇāḥ
Accusativeśnathiṣyamāṇām śnathiṣyamāṇe śnathiṣyamāṇāḥ
Instrumentalśnathiṣyamāṇayā śnathiṣyamāṇābhyām śnathiṣyamāṇābhiḥ
Dativeśnathiṣyamāṇāyai śnathiṣyamāṇābhyām śnathiṣyamāṇābhyaḥ
Ablativeśnathiṣyamāṇāyāḥ śnathiṣyamāṇābhyām śnathiṣyamāṇābhyaḥ
Genitiveśnathiṣyamāṇāyāḥ śnathiṣyamāṇayoḥ śnathiṣyamāṇānām
Locativeśnathiṣyamāṇāyām śnathiṣyamāṇayoḥ śnathiṣyamāṇāsu

Adverb -śnathiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria