Declension table of ?śaśnathāna

Deva

NeuterSingularDualPlural
Nominativeśaśnathānam śaśnathāne śaśnathānāni
Vocativeśaśnathāna śaśnathāne śaśnathānāni
Accusativeśaśnathānam śaśnathāne śaśnathānāni
Instrumentalśaśnathānena śaśnathānābhyām śaśnathānaiḥ
Dativeśaśnathānāya śaśnathānābhyām śaśnathānebhyaḥ
Ablativeśaśnathānāt śaśnathānābhyām śaśnathānebhyaḥ
Genitiveśaśnathānasya śaśnathānayoḥ śaśnathānānām
Locativeśaśnathāne śaśnathānayoḥ śaśnathāneṣu

Compound śaśnathāna -

Adverb -śaśnathānam -śaśnathānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria