Declension table of ?śnathitavya

Deva

NeuterSingularDualPlural
Nominativeśnathitavyam śnathitavye śnathitavyāni
Vocativeśnathitavya śnathitavye śnathitavyāni
Accusativeśnathitavyam śnathitavye śnathitavyāni
Instrumentalśnathitavyena śnathitavyābhyām śnathitavyaiḥ
Dativeśnathitavyāya śnathitavyābhyām śnathitavyebhyaḥ
Ablativeśnathitavyāt śnathitavyābhyām śnathitavyebhyaḥ
Genitiveśnathitavyasya śnathitavyayoḥ śnathitavyānām
Locativeśnathitavye śnathitavyayoḥ śnathitavyeṣu

Compound śnathitavya -

Adverb -śnathitavyam -śnathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria