Declension table of ?śnathyamāna

Deva

MasculineSingularDualPlural
Nominativeśnathyamānaḥ śnathyamānau śnathyamānāḥ
Vocativeśnathyamāna śnathyamānau śnathyamānāḥ
Accusativeśnathyamānam śnathyamānau śnathyamānān
Instrumentalśnathyamānena śnathyamānābhyām śnathyamānaiḥ śnathyamānebhiḥ
Dativeśnathyamānāya śnathyamānābhyām śnathyamānebhyaḥ
Ablativeśnathyamānāt śnathyamānābhyām śnathyamānebhyaḥ
Genitiveśnathyamānasya śnathyamānayoḥ śnathyamānānām
Locativeśnathyamāne śnathyamānayoḥ śnathyamāneṣu

Compound śnathyamāna -

Adverb -śnathyamānam -śnathyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria