Declension table of ?śnathamāna

Deva

NeuterSingularDualPlural
Nominativeśnathamānam śnathamāne śnathamānāni
Vocativeśnathamāna śnathamāne śnathamānāni
Accusativeśnathamānam śnathamāne śnathamānāni
Instrumentalśnathamānena śnathamānābhyām śnathamānaiḥ
Dativeśnathamānāya śnathamānābhyām śnathamānebhyaḥ
Ablativeśnathamānāt śnathamānābhyām śnathamānebhyaḥ
Genitiveśnathamānasya śnathamānayoḥ śnathamānānām
Locativeśnathamāne śnathamānayoḥ śnathamāneṣu

Compound śnathamāna -

Adverb -śnathamānam -śnathamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria